धातुः रम्

गीतायाः प्रथमे अध्याये चतुर्थे श्लोके अस्ति उल्लेखः “द्रुपदश्च महारथः”-इति |

The word महारथः is a compound word to be deciphered as महान् रथः यस्य सः

The word रथः may have derivation from the धातुः रथ् as detailed in –

बृहद्धातुरूपावल्याम् धातुकोशे –

रथ = हिंसासंराद्ध्योः (संराद्धिः = पाक.) | ४ । हिंसयां सक. । सेट् | प. | रथ्यति |

However no more details of धातुः रथ् are available in बृहद्धातुरूपावली or in धातुपाठसूची or in Apte’s dictionary or in Morph-generator of University of Hyderabad.

 

Rather –

अ) आपटे-महाभागस्य शब्दकोशे –

रथः [रम्यते अनेन अत्र वा – रम्-क्थन् compare Un 2.2]

  1. Un 2.2 इत्यस्मिन् उणादिसूत्रे – हनिकुषिनीरमिकाशिभ्यः क्थन् |

  2. “क्थन्” इति प्रत्ययः येन धातुतः करणवाचकं नाम | It seems suffix क्थन् helps to get a noun related to the instrument, which becomes the instrument for effective action implicit in the धातुः

Considering this we can rather study धातुः रम् and not धातुः रथ्

धातुः रम् आपटे-महाभागस्य शब्दकोशे

रम् 1 A. (रमते but परस्मैपदी when preceded by वि, आ, परि, उप रेमे अरंस्त अरंसीत् रंस्यते, रंतुं, रत)

  1. To be pleased or delighted, rejoice, be gratified रहसि रमते (मालविकाग्निमित्रे 3-2)

  2. To rejoice at, be pleased with, take delight in, be fond of (with instr. or locative) लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि (मेघदूते 27)

  3. To play, sport, dally, amuse oneself with राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह (भामिनीविलासे 1-126)

 

आ) धातुपाठसूच्याम्

रम् | भ्वा० अनिट् आ० | रमु क्रीडायाम् | रम इति माधवः १. ९८९

  • The mention रम इति माधवः seems to refer to some grammarian माधवः previous to पाणिनि who possibly referred to the धातु as रम

  • पाणिनि himself refers to the धातु as रमु

इ) बृहद्धातुरूपावल्याम्

1. तत्र धातुकोशे

रमु = क्रीडायाम् [२४५] १ । अक. । अनि । आ. । अनुदात्तोपदेशः | रमते | विरम्य – विरत्य | रमेर्वृद्धिश्च | अठप्रत्ययश्च | रामठम् = हिङ्गु | विरमति = आरमति = म्रियते |

2. धातुरूपावल्याम्

[२४५] रमु = क्रीडायाम् १ । अक. । अनि । आ. ।

(१) लटि – रमते | (२) लोटि – रमताम् | (३) लङ्-लकारे – अरमत | (४) विधिलिङ्-लकारे – रमेत | (५) लिट्-लकारे – (प्र.) रेमे | रेमाते | रेमिरे | (म.) रेमिषे | रेमाथे | रेमिध्वे | (उ.) रेमे | रेमिवहे | रेमिमहे | (६) लुट्-लकारे – रन्ता | (७) लृट्-लकारे – रंस्यते | (८) आशीर्लिङ्-लकारे – रंसीष्ट | (९) लुङ्-लकारे – अरंस्त | (१०) लृङ्-लकारे –  अरंस्यत |

भावे – रम्यते | णिचि – रमयति-ते | [९] अरीरमत्-त | सनि – रिरंसते | यङि – रंरम्यते | यङ्लुकि – रंरन्ति-रंरमीति |

कृत्सु – रन्तव्यम् | रमणीयम् | रम्यम् | रतः | रममाणः | रमणम् | रमित्वा-रत्वा | विरम्य |

उत्पदिष्णुः | पादुकः | संपत् | आपत् | पादः | पद्यम् | पाद्यम् | पद्मम् |

उपसर्गैः सह – विरमति | आरमति | परिरमति | उपनिवृत्तौ, नाशे कर्मत्यागे च | वा-परस्मैपदम् | उपरमति-ते | उपरतिः | उपरतः | उप + आ = निवृत्तौ प्रत्यागतौ च | उपारमते | रमः | रामः — आरामः = उपवनम् | रमणः | रन्तिः | रत्नम् | सुरतः | सूरतः | रथः | रथ्या | स्तम्बेरमः = हस्ती |

Footnotes

*
*

 

(ई) लकारेषु रूपाणि – as detailed at  http://sanskrit.uohyd.ernet.in/scl/skt_gen/generators.html

 

लटि

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

रमते

रमेते

रमन्ते

मध्यमपुरुषः

रमसे

रमेथे

रमध्वे

उत्तमपुरुषः

रमे

रमावहे

रमामहे

 

लिटि

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

रेमे

रेमाते

रेमिरे

मध्यमपुरुषः

रेमिषे

रेमाथे

रेमिध्वे

उत्तमपुरुषः

रेमे

रेमिवहे

रेमिमहे

 

लुटि

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

रन्ता

रन्तारौ

रन्तारः

मध्यमपुरुषः

रन्तासे

रन्तासाथे

रन्ताध्वे

उत्तमपुरुषः

रन्ताहे

रन्तास्वहे

रन्तास्महे

 

लृटि

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

रंस्यते

रंस्येते

रंस्यन्ते

मध्यमपुरुषः

रंस्यसे

रंस्येथे

रंस्यध्वे

उत्तमपुरुषः

रंस्ये

रंस्यावहे

रंस्यामहे

 

लोटि

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

रमताम्

रमेताम्

रमन्ताम्

मध्यमपुरुषः

रमस्व

रमेथाम्

रमध्वम्

उत्तमपुरुषः

रमै

रमावहै

रमामहै

 

लङ्-लकारे

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

अरमत

अरमेताम्

अरमन्त

मध्यमपुरुषः

अरमथाः

अरमेथाम्

अरमध्वम्

उत्तमपुरुषः

अरमे

अरमावहि

अरमामहि

 

विधिलिङ्-लकारे

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

रमेत

रमेयाताम्

रमेरन्

मध्यमपुरुषः

रमेथाः

रमेयाथाम्

रमेध्वम्

उत्तमपुरुषः

रमेय

रमेवहि

रमेमहि

 

आशीर्लिङ्-लकारे

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

रंसीष्ट

रंसीयास्ताम्

रंसीरन्

मध्यमपुरुषः

रंसीष्ठाः

रंसीयास्थाम्

रंसीध्वम्

उत्तमपुरुषः

रंसीय

रंसीवहि

रंसीमहि

 

लुङ्-लकारे

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

अरंस्त

अरंसाताम्

अरंसत

मध्यमपुरुषः

अरंस्थाः

अरंसाथाम्

अरन्ध्वम्/अरन्द्ध्वम्

उत्तमपुरुषः

अरंसि

अरंस्वहि

अरंस्महि

 

लृङ्-लकारे

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

अरंस्यत

अरंस्येताम्

अरंस्यन्त

मध्यमपुरुषः

अरंस्यथाः

अरंस्येथाम्

अरंस्यध्वम्

उत्तमपुरुषः

अरंस्ये

अरंस्यावहि

अरंस्यामहि

 

(उ) कृदव्ययानि कृदन्त-प्रातिपदिकानि च – from

http://sanskrit.uohyd.ernet.in/scl/skt_gen/generators.html

 

कृदव्ययानि

तुमुन्

रन्तुम्

णमुल्

रामं

क्त्वा

रमित्वा/रमित्त्वा/रत्वा/रत्त्वा

 

कृदन्तप्रातिपदिकानि

कृत् प्रत्ययः

पुंलिङ्गम् / नपुंसकलिङ्गम्

स्त्रीलिङ्गम्

तृच्

रन्तृ

रन्त्री

तव्यत्

रन्तव्य

रन्तव्या

यक्

रम्यमाण

रम्यमाणा

शानच्

रममाण

रममाणा

ण्वुल्

रामक

रामिका

यत्

रम्य

रम्या

क्त

रत

रता

क्तवतु

रतवत्

रतवती

अनीयर्

रमणीय

रमणीया

-o-O-o-

Leave a comment